Original

पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप ।अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः ।तदैव तत्कुलं नास्ति यदा शोचन्ति जामयः ॥ ५ ॥

Segmented

पूज्या लालय् च स्त्रियो नित्यम् जनाधिप अपूजित च यत्र एताः सर्वाः तत्र अफलाः क्रियाः तदा एव तत् कुलम् न अस्ति यदा शोचन्ति जामयः

Analysis

Word Lemma Parse
पूज्या पूजय् pos=va,g=f,c=1,n=p,f=krtya
लालय् लालय् pos=va,g=f,c=1,n=p,f=krtya
pos=i
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
नित्यम् नित्यम् pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
अपूजित अपूजित pos=a,g=f,c=1,n=p
pos=i
यत्र यत्र pos=i
एताः एतद् pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
तत्र तत्र pos=i
अफलाः अफल pos=a,g=f,c=1,n=p
क्रियाः क्रिया pos=n,g=f,c=1,n=p
तदा तदा pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यदा यदा pos=i
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
जामयः जामि pos=n,g=f,c=1,n=p