Original

यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् ।अमोदनात्पुनः पुंसः प्रजनं न प्रवर्धते ॥ ४ ॥

Segmented

यदि वै स्त्री न रोचेत पुमांसम् न प्रमोदयेत् अ मोदनात् पुनः पुंसः प्रजनम् न प्रवर्धते

Analysis

Word Lemma Parse
यदि यदि pos=i
वै वै pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
pos=i
रोचेत रुच् pos=v,p=3,n=s,l=vidhilin
पुमांसम् पुंस् pos=n,g=m,c=2,n=s
pos=i
प्रमोदयेत् प्रमोदय् pos=v,p=3,n=s,l=vidhilin
pos=i
मोदनात् मोदन pos=n,g=n,c=5,n=s
पुनः पुनर् pos=i
पुंसः पुंस् pos=n,g=m,c=6,n=s
प्रजनम् प्रजन pos=n,g=m,c=2,n=s
pos=i
प्रवर्धते प्रवृध् pos=v,p=3,n=s,l=lat