Original

पितृभिर्भ्रातृभिश्चैव श्वशुरैरथ देवरैः ।पूज्या लालयितव्याश्च बहुकल्याणमीप्सुभिः ॥ ३ ॥

Segmented

पितृभिः भ्रातृभिः च एव श्वशुरैः अथ देवरैः पूज्या लालय् च बहु-कल्याणम् ईप्सुभिः

Analysis

Word Lemma Parse
पितृभिः पितृ pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
श्वशुरैः श्वशुर pos=n,g=m,c=3,n=p
अथ अथ pos=i
देवरैः देवर pos=n,g=m,c=3,n=p
पूज्या पूजय् pos=va,g=f,c=1,n=p,f=krtya
लालय् लालय् pos=va,g=f,c=1,n=p,f=krtya
pos=i
बहु बहु pos=a,comp=y
कल्याणम् कल्याण pos=n,g=n,c=2,n=s
ईप्सुभिः ईप्सु pos=a,g=m,c=3,n=p