Original

अर्हणं तत्कुमारीणामानृशंस्यतमं च तत् ।सर्वं च प्रतिदेयं स्यात्कन्यायै तदशेषतः ॥ २ ॥

Segmented

अर्हणम् तत् कुमारीणाम् आनृशंस्यतमम् च तत् सर्वम् च प्रतिदेयम् स्यात् कन्यायै तद् अशेषतः

Analysis

Word Lemma Parse
अर्हणम् अर्हण pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कुमारीणाम् कुमारी pos=n,g=f,c=6,n=p
आनृशंस्यतमम् आनृशंस्यतम pos=a,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
प्रतिदेयम् प्रतिदा pos=va,g=n,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कन्यायै कन्या pos=n,g=f,c=4,n=s
तद् तद् pos=n,g=n,c=1,n=s
अशेषतः अशेषतस् pos=i