Original

श्रिय एताः स्त्रियो नाम सत्कार्या भूतिमिच्छता ।लालिता निगृहीता च स्त्री श्रीर्भवति भारत ॥ १४ ॥

Segmented

श्रिय एताः स्त्रियो नाम सत्कार्या भूतिम् इच्छता लालिता निगृहीता च स्त्री श्रीः भवति भारत

Analysis

Word Lemma Parse
श्रिय श्री pos=n,g=f,c=1,n=p
एताः एतद् pos=n,g=f,c=1,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
नाम नाम pos=i
सत्कार्या सत्कृ pos=va,g=f,c=1,n=p,f=krtya
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
लालिता लालय् pos=va,g=f,c=1,n=s,f=part
निगृहीता निग्रह् pos=va,g=f,c=1,n=s,f=part
pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
श्रीः श्री pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s