Original

नास्ति यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् ।धर्मस्तु भर्तृशुश्रूषा तया स्वर्गं जयत्युत ॥ १२ ॥

Segmented

न अस्ति यज्ञः स्त्रियः कश्चिद् न श्राद्धम् न उपवासकम् धर्मः तु भर्तृ-शुश्रूषा तया स्वर्गम् जयति उत

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
स्त्रियः स्त्री pos=n,g=f,c=6,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
श्राद्धम् श्राद्ध pos=n,g=n,c=1,n=s
pos=i
उपवासकम् उपवासक pos=n,g=n,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तु तु pos=i
भर्तृ भर्तृ pos=n,comp=y
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
जयति जि pos=v,p=3,n=s,l=lat
उत उत pos=i