Original

संमान्यमानाश्चैताभिः सर्वकार्याण्यवाप्स्यथ ।विदेहराजदुहिता चात्र श्लोकमगायत ॥ ११ ॥

Segmented

संमानय् च एताभिः सर्व-कार्याणि अवाप्स्यथ विदेह-राज-दुहिता च अत्र श्लोकम् अगायत

Analysis

Word Lemma Parse
संमानय् संमानय् pos=va,g=m,c=1,n=p,f=part
pos=i
एताभिः एतद् pos=n,g=f,c=3,n=p
सर्व सर्व pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
अवाप्स्यथ अवाप् pos=v,p=2,n=p,l=lrt
विदेह विदेह pos=n,comp=y
राज राजन् pos=n,comp=y
दुहिता दुहितृ pos=n,g=f,c=1,n=s
pos=i
अत्र अत्र pos=i
श्लोकम् श्लोक pos=n,g=m,c=2,n=s
अगायत गा pos=v,p=3,n=s,l=lan