Original

भीष्म उवाच ।प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः ।यस्याः किंचिन्नाददते ज्ञातयो न स विक्रयः ॥ १ ॥

Segmented

भीष्म उवाच प्राचेतसस्य वचनम् कीर्तयन्ति पुराविदः यस्याः किंचिद् न आददते ज्ञातयो न स विक्रयः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राचेतसस्य प्राचेतस pos=a,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
कीर्तयन्ति कीर्तय् pos=v,p=3,n=p,l=lat
पुराविदः पुराविद् pos=n,g=m,c=1,n=p
यस्याः यद् pos=n,g=f,c=6,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
आददते आदा pos=v,p=3,n=p,l=lat
ज्ञातयो ज्ञाति pos=n,g=m,c=1,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
विक्रयः विक्रय pos=n,g=m,c=1,n=s