Original

ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ ।पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः ॥ ९ ॥

Segmented

ब्राह्मः क्षात्रो ऽथ गान्धर्व एते धर्म्या नर-ऋषभ पृथग् वा यदि वा मिश्राः कर्तव्या न अत्र संशयः

Analysis

Word Lemma Parse
ब्राह्मः ब्राह्म pos=a,g=m,c=1,n=s
क्षात्रो क्षात्र pos=a,g=m,c=1,n=s
ऽथ अथ pos=i
गान्धर्व गान्धर्व pos=a,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
धर्म्या धर्म्य pos=a,g=m,c=1,n=p
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पृथग् पृथक् pos=i
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
मिश्राः मिश्र pos=a,g=m,c=1,n=p
कर्तव्या कृ pos=va,g=m,c=1,n=p,f=krtya
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s