Original

पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर ।पैशाच आसुरश्चैव न कर्तव्यौ कथंचन ॥ ८ ॥

Segmented

पञ्चानाम् तु त्रयो धर्म्या द्वौ अधर्म्यौ युधिष्ठिर पैशाच आसुरः च एव न कर्तव्यौ कथंचन

Analysis

Word Lemma Parse
पञ्चानाम् पञ्चन् pos=n,g=m,c=6,n=p
तु तु pos=i
त्रयो त्रि pos=n,g=m,c=1,n=p
धर्म्या धर्म्य pos=a,g=m,c=1,n=p
द्वौ द्वि pos=n,g=m,c=1,n=d
अधर्म्यौ अधर्म्य pos=a,g=m,c=1,n=d
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
पैशाच पैशाच pos=a,g=m,c=1,n=s
आसुरः आसुर pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
pos=i
कर्तव्यौ कृ pos=va,g=m,c=1,n=d,f=krtya
कथंचन कथंचन pos=i