Original

धनेन बहुना क्रीत्वा संप्रलोभ्य च बान्धवान् ।असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः ॥ ६ ॥

Segmented

धनेन बहुना क्रीत्वा सम्प्रलोभ्य च बान्धवान् असुराणाम् नृप एतम् वै धर्मम् आहुः मनीषिणः

Analysis

Word Lemma Parse
धनेन धन pos=n,g=n,c=3,n=s
बहुना बहु pos=a,g=n,c=3,n=s
क्रीत्वा क्री pos=vi
सम्प्रलोभ्य सम्प्रलोभय् pos=vi
pos=i
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
असुराणाम् असुर pos=n,g=m,c=6,n=p
नृप नृप pos=n,g=m,c=8,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
वै वै pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p