Original

अनुकूलामनुवंशां भ्रात्रा दत्तामुपाग्निकाम् ।परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः ॥ ५४ ॥

Segmented

अनुकूलाम् अनुवंशाम् भ्रात्रा दत्ताम् उपाग्निकाम् परिक्रम्य यथान्यायम् भार्याम् विन्देद् द्विजोत्तमः

Analysis

Word Lemma Parse
अनुकूलाम् अनुकूल pos=a,g=f,c=2,n=s
अनुवंशाम् अनुवंश pos=a,g=f,c=2,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
उपाग्निकाम् उपाग्निका pos=n,g=f,c=2,n=s
परिक्रम्य परिक्रम् pos=vi
यथान्यायम् यथान्यायम् pos=i
भार्याम् भार्या pos=n,g=f,c=2,n=s
विन्देद् विद् pos=v,p=3,n=s,l=vidhilin
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s