Original

पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे ।पाणिग्राहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते ॥ ५३ ॥

Segmented

पाणिग्रहण-मन्त्राणाम् निष्ठा स्यात् सप्तमे पदे पाणिग्राहस्य भार्या स्याद् यस्य च अद्भिः प्रदीयते

Analysis

Word Lemma Parse
पाणिग्रहण पाणिग्रहण pos=n,comp=y
मन्त्राणाम् मन्त्र pos=n,g=m,c=6,n=p
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सप्तमे सप्तम pos=a,g=n,c=7,n=s
पदे पद pos=n,g=n,c=7,n=s
पाणिग्राहस्य पाणिग्राह pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अद्भिः अप् pos=n,g=n,c=3,n=p
प्रदीयते प्रदा pos=v,p=3,n=s,l=lat