Original

तत्पाणिग्रहणात्पूर्वमुत्तरं यत्र वर्तते ।सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः ॥ ५२ ॥

Segmented

तत् पाणिग्रहणात् पूर्वम् उत्तरम् यत्र वर्तते सर्व-मङ्गल-मन्त्रम् वै मृषावादः तु पातकः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
पाणिग्रहणात् पाणिग्रहण pos=n,g=n,c=5,n=s
पूर्वम् पूर्वम् pos=i
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
यत्र यत्र pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
मङ्गल मङ्गल pos=n,comp=y
मन्त्रम् मन्त्र pos=n,g=n,c=1,n=s
वै वै pos=i
मृषावादः मृषावाद pos=n,g=m,c=1,n=s
तु तु pos=i
पातकः पातक pos=n,g=m,c=1,n=s