Original

लिखन्त्येव तु केषांचिदपरेषां शनैरपि ।इति ये संवदन्त्यत्र त एतं निश्चयं विदुः ॥ ५१ ॥

Segmented

लिखन्ति एव तु केषांचिद् अपरेषाम् शनैः अपि इति ये संवदन्ति अत्र त एतम् निश्चयम् विदुः

Analysis

Word Lemma Parse
लिखन्ति लिख् pos=v,p=3,n=p,l=lat
एव एव pos=i
तु तु pos=i
केषांचिद् कश्चित् pos=n,g=m,c=6,n=p
अपरेषाम् अपर pos=n,g=m,c=6,n=p
शनैः शनैस् pos=i
अपि अपि pos=i
इति इति pos=i
ये यद् pos=n,g=m,c=1,n=p
संवदन्ति संवद् pos=v,p=3,n=p,l=lat
अत्र अत्र pos=i
तद् pos=n,g=m,c=1,n=p
एतम् एतद् pos=n,g=m,c=2,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit