Original

देवरं प्रविशेत्कन्या तप्येद्वापि महत्तपः ।तमेवानुव्रता भूत्वा पाणिग्राहस्य नाम सा ॥ ५० ॥

Segmented

देवरम् प्रविशेत् कन्या तप्येद् वा अपि महत् तपः तम् एव अनुव्रता भूत्वा पाणिग्राहस्य नाम सा

Analysis

Word Lemma Parse
देवरम् देवर pos=n,g=m,c=2,n=s
प्रविशेत् प्रविश् pos=v,p=3,n=s,l=vidhilin
कन्या कन्या pos=n,g=f,c=1,n=s
तप्येद् तप् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
अपि अपि pos=i
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अनुव्रता अनुव्रत pos=a,g=f,c=1,n=s
भूत्वा भू pos=vi
पाणिग्राहस्य पाणिग्राह pos=n,g=m,c=6,n=s
नाम नाम pos=i
सा तद् pos=n,g=f,c=1,n=s