Original

आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यः ।अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर ।गान्धर्वमिति तं धर्मं प्राहुर्धर्मविदो जनाः ॥ ५ ॥

Segmented

आत्म-अभिप्रेतम् उत्सृज्य कन्या-अभिप्रेतः एव यः अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर गान्धर्वम् इति तम् धर्मम् प्राहुः धर्म-विदः जनाः

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
अभिप्रेतम् अभिप्रे pos=va,g=n,c=2,n=s,f=part
उत्सृज्य उत्सृज् pos=vi
कन्या कन्या pos=n,comp=y
अभिप्रेतः अभिप्रे pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
यः यद् pos=n,g=m,c=1,n=s
अभिप्रेता अभिप्रे pos=va,g=f,c=1,n=s,f=part
pos=i
या यद् pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
देया दा pos=va,g=f,c=1,n=s,f=krtya
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
गान्धर्वम् गान्धर्व pos=a,g=m,c=2,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p