Original

तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत् ।यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा ।कुर्वते जीवतोऽप्येवं मृते नैवास्ति संशयः ॥ ४९ ॥

Segmented

तान् एवम् ब्रुवतः सर्वान् सत्यवान् वाक्यम् अब्रवीत् यत्र इष्टम् तत्र देया स्यात् न अत्र कार्या विचारणा कुर्वते जीवतो अपि एवम् मृते न एव अस्ति संशयः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
एवम् एवम् pos=i
ब्रुवतः ब्रू pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यत्र यत्र pos=i
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
देया दा pos=va,g=f,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
अत्र अत्र pos=i
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
विचारणा विचारणा pos=n,g=f,c=1,n=s
कुर्वते कृ pos=v,p=3,n=p,l=lat
जीवतो जीव् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
एवम् एवम् pos=i
मृते मृ pos=va,g=m,c=7,n=s,f=part
pos=i
एव एव pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s