Original

पाणिग्रहीता चान्यः स्यादत्र नो धर्मसंशयः ।तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसंमतः ।तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥ ४८ ॥

Segmented

पाणिग्रहीता च अन्यः स्याद् अत्र नो धर्म-संशयः तत्त्वम् जिज्ञासमानानाम् चक्षुः भवतु नो भवान्

Analysis

Word Lemma Parse
पाणिग्रहीता पाणिग्रहीतृ pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अत्र अत्र pos=i
नो मद् pos=n,g=,c=6,n=p
धर्म धर्म pos=n,comp=y
संशयः संशय pos=n,g=m,c=1,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
जिज्ञासमानानाम् जिज्ञास् pos=va,g=m,c=6,n=p,f=part
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
नो मद् pos=n,g=,c=6,n=p
भवान् भवत् pos=a,g=m,c=1,n=s