Original

अस्मिन्धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः ।कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः ॥ ४७ ॥

Segmented

अस्मिन् धर्मे सत्यवन्तम् पर्यपृच्छन्त वै जनाः कन्यायाः प्राप्त-शुल्कायाः शुल्क-दः प्रशमम् गतः

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
सत्यवन्तम् सत्यवन्त् pos=n,g=m,c=2,n=s
पर्यपृच्छन्त परिप्रच्छ् pos=v,p=3,n=p,l=lan
वै वै pos=i
जनाः जन pos=n,g=m,c=1,n=p
कन्यायाः कन्या pos=n,g=f,c=6,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
शुल्कायाः शुल्क pos=n,g=f,c=6,n=s
शुल्क शुल्क pos=n,comp=y
दः pos=a,g=m,c=1,n=s
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part