Original

ये च क्रीणन्ति दासीवद्ये च विक्रीणते जनाः ।भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम् ॥ ४६ ॥

Segmented

ये च क्रीणन्ति दासी-वत् ये च विक्रीणते जनाः भवेत् तेषाम् तथा निष्ठा लुब्धानाम् पाप-चेतसाम्

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
क्रीणन्ति क्री pos=v,p=3,n=p,l=lat
दासी दासी pos=n,comp=y
वत् वत् pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
विक्रीणते विक्री pos=v,p=3,n=p,l=lat
जनाः जन pos=n,g=m,c=1,n=p
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तेषाम् तद् pos=n,g=m,c=6,n=p
तथा तथा pos=i
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
लुब्धानाम् लुभ् pos=va,g=m,c=6,n=p,f=part
पाप पाप pos=a,comp=y
चेतसाम् चेतस् pos=n,g=m,c=6,n=p