Original

प्रसिद्धं भाषितं दाने तेषां प्रत्यसनं पुनः ।ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो जनाः ॥ ४४ ॥

Segmented

प्रसिद्धम् भाषितम् दाने तेषाम् प्रत्यसनम् पुनः ये मन्यन्ते क्रयम् शुल्कम् न ते धर्म-विदः जनाः

Analysis

Word Lemma Parse
प्रसिद्धम् प्रसिध् pos=va,g=n,c=1,n=s,f=part
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
दाने दान pos=n,g=n,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रत्यसनम् प्रत्यसन pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
ये यद् pos=n,g=m,c=1,n=p
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
क्रयम् क्रय pos=n,g=m,c=2,n=s
शुल्कम् शुल्क pos=n,g=n,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p