Original

न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम् ।येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा ॥ ४३ ॥

Segmented

न हि धर्म-विदः प्राहुः प्रमाणम् वाक्यतः स्मृतम् येषाम् वै शुल्कतो निष्ठा न पाणिग्रहणात् तथा

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
प्रमाणम् प्रमाण pos=n,g=n,c=2,n=s
वाक्यतः वाक्य pos=n,g=n,c=5,n=s
स्मृतम् स्मृ pos=va,g=n,c=2,n=s,f=part
येषाम् यद् pos=n,g=m,c=6,n=p
वै वै pos=i
शुल्कतो शुल्क pos=n,g=n,c=5,n=s
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
pos=i
पाणिग्रहणात् पाणिग्रहण pos=n,g=n,c=5,n=s
तथा तथा pos=i