Original

ततो मयैवमुक्ते तु वाक्ये धर्मभृतां वरः ।पिता मम महाराज बाह्लीको वाक्यमब्रवीत् ॥ ४१ ॥

Segmented

ततो मया एवम् उक्ते तु वाक्ये धर्म-भृताम् वरः पिता मम महा-राज बाह्लीको वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मया मद् pos=n,g=,c=3,n=s
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
वाक्ये वाक्य pos=n,g=n,c=7,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बाह्लीको वाह्लीक pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan