Original

ततोऽहमब्रुवं राजन्नाचारेप्सुरिदं वचः ।आचारं तत्त्वतो वेत्तुमिच्छामीति पुनः पुनः ॥ ४० ॥

Segmented

ततो ऽहम् अब्रुवम् राजन्न् आचार-ईप्सुः इदम् वचः आचारम् तत्त्वतो वेत्तुम् इच्छामि इति पुनः पुनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
राजन्न् राजन् pos=n,g=m,c=8,n=s
आचार आचार pos=n,comp=y
ईप्सुः ईप्सु pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
आचारम् आचार pos=n,g=m,c=2,n=s
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
वेत्तुम् विद् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
इति इति pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i