Original

आवाह्यमावहेदेवं यो दद्यादनुकूलतः ।शिष्टानां क्षत्रियाणां च धर्म एष सनातनः ॥ ४ ॥

Segmented

आवाह्यम् आवहेद् एवम् यो दद्याद् अनुकूलतः शिष्टानाम् क्षत्रियाणाम् च धर्म एष सनातनः

Analysis

Word Lemma Parse
आवाह्यम् आवाहय् pos=va,g=m,c=2,n=s,f=krtya
आवहेद् आवह् pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
यो यद् pos=n,g=m,c=1,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
अनुकूलतः अनुकूल pos=a,g=n,c=5,n=s
शिष्टानाम् शास् pos=va,g=m,c=6,n=p,f=part
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
pos=i
धर्म धर्म pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s