Original

अप्यन्यामनुपप्रच्छ शङ्कमानः पितुर्वचः ।अतीव ह्यस्य धर्मेप्सा पितुर्मेऽभ्यधिकाभवत् ॥ ३९ ॥

Segmented

अपि अन्याम् अनुपप्रच्छ शङ्कमानः पितुः वचः अतीव हि अस्य धर्म-ईप्सा पितुः मे अभ्यधिका अभवत्

Analysis

Word Lemma Parse
अपि अपि pos=i
अन्याम् अन्य pos=n,g=f,c=2,n=s
अनुपप्रच्छ अनुप्रछ् pos=v,p=3,n=s,l=lit
शङ्कमानः शङ्क् pos=va,g=m,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
अतीव अतीव pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
ईप्सा ईप्सा pos=n,g=f,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
अभ्यधिका अभ्यधिक pos=a,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan