Original

पाणौ गृहीता तत्रैव विसृज्या इति मे पिता ।अब्रवीदितरां कन्यामावहत्स तु कौरवः ॥ ३८ ॥

Segmented

पाणौ गृहीता तत्र एव विसृज्या इति मे पिता अब्रवीद् इतराम् कन्याम् आवहत् स तु कौरवः

Analysis

Word Lemma Parse
पाणौ पाणि pos=n,g=m,c=7,n=s
गृहीता ग्रह् pos=va,g=f,c=1,n=s,f=part
तत्र तत्र pos=i
एव एव pos=i
विसृज्या विसृज् pos=va,g=f,c=1,n=s,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
इतराम् इतर pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
आवहत् आवह् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
कौरवः कौरव pos=n,g=m,c=1,n=s