Original

अहं विचित्रवीर्याय द्वे कन्ये समुदावहम् ।जित्वा च मागधान्सर्वान्काशीनथ च कोसलान् ।गृहीतपाणिरेकासीत्प्राप्तशुल्कापराभवत् ॥ ३७ ॥

Segmented

अहम् विचित्रवीर्याय द्वे कन्ये समुदावहम् जित्वा च मागधान् सर्वान् काशीन् अथ च कोसलान् गृहीत-पाणिः एका आसीत् प्राप्त-शुल्का अपरा भवत्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
विचित्रवीर्याय विचित्रवीर्य pos=n,g=m,c=4,n=s
द्वे द्वि pos=n,g=f,c=2,n=d
कन्ये कन्या pos=n,g=f,c=2,n=d
समुदावहम् समुदावह् pos=v,p=1,n=s,l=lan
जित्वा जि pos=vi
pos=i
मागधान् मागध pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
काशीन् काशि pos=n,g=m,c=2,n=p
अथ अथ pos=i
pos=i
कोसलान् कोसल pos=n,g=m,c=2,n=p
गृहीत ग्रह् pos=va,comp=y,f=part
पाणिः पाणि pos=n,g=f,c=1,n=s
एका एक pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
प्राप्त प्राप् pos=va,comp=y,f=part
शुल्का शुल्क pos=n,g=f,c=1,n=s
अपरा अपर pos=n,g=f,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan