Original

समीक्ष्य च बहून्दोषान्संवासाद्विद्विषाणयोः ।यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु ॥ ३६ ॥

Segmented

समीक्ष्य च बहून् दोषान् संवासाद् विद्विषाणयोः यथा निष्ठा-करम् शुल्कम् न जातु आसीत् तथा शृणु

Analysis

Word Lemma Parse
समीक्ष्य समीक्ष् pos=vi
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
संवासाद् संवास pos=n,g=m,c=5,n=s
विद्विषाणयोः विद्विष् pos=va,g=m,c=6,n=d,f=part
यथा यथा pos=i
निष्ठा निष्ठा pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
शुल्कम् शुल्क pos=n,g=n,c=1,n=s
pos=i
जातु जातु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तथा तथा pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot