Original

नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम् ।तन्मूलं काममूलस्य प्रजनस्येति मे मतिः ॥ ३५ ॥

Segmented

न अनिष्टाय प्रदातव्या कन्या इत्य् ऋषि-चोदितम् तत् मूलम् काम-मूलस्य प्रजनस्य इति मे मतिः

Analysis

Word Lemma Parse
pos=i
अनिष्टाय अनिष्ट pos=a,g=m,c=4,n=s
प्रदातव्या प्रदा pos=va,g=f,c=1,n=s,f=krtya
कन्या कन्या pos=n,g=f,c=1,n=s
इत्य् इति pos=i
ऋषि ऋषि pos=n,comp=y
चोदितम् चोदय् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
काम काम pos=n,comp=y
मूलस्य मूल pos=n,g=n,c=6,n=s
प्रजनस्य प्रजन pos=n,g=m,c=6,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s