Original

तस्मादा ग्रहणात्पाणेर्याचयन्ति परस्परम् ।कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम् ॥ ३४ ॥

Segmented

तस्माद् आ ग्रहणात् पाणेः याचयन्ति परस्परम् कन्या-वरः पुरा दत्तो मरुद्भिः इति नः श्रुतम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
pos=i
ग्रहणात् ग्रहण pos=n,g=n,c=5,n=s
पाणेः पाणि pos=n,g=m,c=6,n=s
याचयन्ति याचय् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s
कन्या कन्या pos=n,comp=y
वरः वर pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
दत्तो दा pos=va,g=m,c=1,n=s,f=part
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part