Original

दास्यामि भवते कन्यामिति पूर्वं नभाषितम् ।ये चैवाहुर्ये च नाहुर्ये चावश्यं वदन्त्युत ॥ ३३ ॥

Segmented

दास्यामि भवते कन्याम् इति पूर्वम् न भाषितम् ये च एव आहुः ये च न आहुः ये च अवश्यम् वदन्ति उत

Analysis

Word Lemma Parse
दास्यामि दा pos=v,p=1,n=s,l=lrt
भवते भवत् pos=a,g=m,c=4,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
इति इति pos=i
पूर्वम् पूर्वम् pos=i
pos=i
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
ये यद् pos=n,g=m,c=1,n=p
pos=i
pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
ये यद् pos=n,g=m,c=1,n=p
pos=i
अवश्यम् अवश्यम् pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
उत उत pos=i