Original

तच्च तां च ददात्येव न शुल्कं विक्रयो न सः ।प्रतिगृह्य भवेद्देयमेष धर्मः सनातनः ॥ ३२ ॥

Segmented

तत् च ताम् च ददाति एव न शुल्कम् विक्रयो न सः प्रतिगृह्य भवेद् देयम् एष धर्मः सनातनः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
ददाति दा pos=v,p=3,n=s,l=lat
एव एव pos=i
pos=i
शुल्कम् शुल्क pos=n,g=n,c=1,n=s
विक्रयो विक्रय pos=n,g=m,c=1,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
भवेद् भू pos=v,p=3,n=s,l=vidhilin
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s