Original

अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः ।अलंकृत्वा वहस्वेति यो दद्यादनुकूलतः ॥ ३१ ॥

Segmented

अन्यैः गुणैः उपेतम् तु शुल्कम् याचन्ति बान्धवाः अलंकृत्वा वहस्व इति यो दद्याद् अनुकूलतः

Analysis

Word Lemma Parse
अन्यैः अन्य pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
उपेतम् उपेत pos=a,g=n,c=2,n=s
तु तु pos=i
शुल्कम् शुल्क pos=n,g=n,c=2,n=s
याचन्ति याच् pos=v,p=3,n=p,l=lat
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
अलंकृत्वा अलंकृ pos=vi
वहस्व वह् pos=v,p=2,n=s,l=lot
इति इति pos=i
यो यद् pos=n,g=m,c=1,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
अनुकूलतः अनुकूल pos=a,g=n,c=5,n=s