Original

भीष्म उवाच ।न वै निष्ठाकरं शुल्कं ज्ञात्वासीत्तेन नाहृतम् ।न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित् ॥ ३० ॥

Segmented

भीष्म उवाच न वै निष्ठा-करम् शुल्कम् ज्ञात्वा आसीत् तेन न आहृतम् न हि शुल्क-परे सन्तः कन्याम् ददति कर्हिचित्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
वै वै pos=i
निष्ठा निष्ठा pos=n,comp=y
करम् कर pos=a,g=n,c=2,n=s
शुल्कम् शुल्क pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
आसीत् अस् pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=m,c=3,n=s
pos=i
आहृतम् आहृ pos=va,g=n,c=1,n=s,f=part
pos=i
हि हि pos=i
शुल्क शुल्क pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
सन्तः सत् pos=a,g=m,c=1,n=p
कन्याम् कन्या pos=n,g=f,c=2,n=s
ददति दा pos=v,p=3,n=p,l=lat
कर्हिचित् कर्हिचित् pos=i