Original

शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च ।अद्भिरेव प्रदातव्या कन्या गुणवते वरे ।ब्राह्मणानां सतामेष धर्मो नित्यं युधिष्ठिर ॥ ३ ॥

Segmented

शील-वृत्ते समाज्ञाय विद्याम् योनिम् च कर्म च अद्भिः एव प्रदातव्या कन्या गुणवते वरे ब्राह्मणानाम् सताम् एष धर्मो नित्यम् युधिष्ठिर

Analysis

Word Lemma Parse
शील शील pos=n,comp=y
वृत्ते वृत्त pos=n,g=n,c=2,n=d
समाज्ञाय समाज्ञा pos=vi
विद्याम् विद्या pos=n,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
अद्भिः अप् pos=n,g=n,c=3,n=p
एव एव pos=i
प्रदातव्या प्रदा pos=va,g=f,c=1,n=s,f=krtya
कन्या कन्या pos=n,g=f,c=1,n=s
गुणवते गुणवत् pos=a,g=m,c=4,n=s
वरे वर pos=n,g=m,c=7,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
सताम् सत् pos=a,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s