Original

तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ।तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् ॥ २९ ॥

Segmented

तत्त्वम् जिज्ञासमानानाम् चक्षुः भवतु नो भवान् तद् एतत् सर्वम् आचक्ष्व न हि तृप्यामि कथ्यताम्

Analysis

Word Lemma Parse
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
जिज्ञासमानानाम् जिज्ञास् pos=va,g=m,c=6,n=p,f=part
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
नो मद् pos=n,g=,c=6,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
pos=i
हि हि pos=i
तृप्यामि तृप् pos=v,p=1,n=s,l=lat
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot