Original

तस्मिन्नुभयतो दोषे कुर्वञ्छ्रेयः समाचरेत् ।अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ॥ २८ ॥

Segmented

तस्मिन्न् उभयतो दोषे कुर्वन् श्रेयः समाचरेत् अयम् नः सर्व-धर्माणाम् धर्मः चिन्त्यतमः मतः

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
उभयतो उभयतस् pos=i
दोषे दोष pos=n,g=m,c=7,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin
अयम् इदम् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
सर्व सर्व pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
चिन्त्यतमः चिन्त्यतम pos=a,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part