Original

युधिष्ठिर उवाच ।कन्यायां प्राप्तशुल्कायां ज्यायांश्चेदाव्रजेद्वरः ।धर्मकामार्थसंपन्नो वाच्यमत्रानृतं न वा ॥ २७ ॥

Segmented

युधिष्ठिर उवाच कन्यायाम् प्राप्त-शुल्कायाम् ज्यायान् चेद् आव्रजेद् वरः धर्म-काम-अर्थ-सम्पन्नः वाच्यम् अत्र अनृतम् न वा

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कन्यायाम् कन्या pos=n,g=f,c=7,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
शुल्कायाम् शुल्क pos=n,g=f,c=7,n=s
ज्यायान् ज्यायस् pos=a,g=m,c=1,n=s
चेद् चेद् pos=i
आव्रजेद् आव्रज् pos=v,p=3,n=s,l=vidhilin
वरः वर pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
अत्र अत्र pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
pos=i
वा वा pos=i