Original

देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात् ।सा दैवीं मानुषीं वाचमनृतां पर्युदस्यति ॥ २६ ॥

Segmented

देव-दत्ताम् पतिः भार्याम् वेत्ति धर्मस्य शासनात् सा दैवीम् मानुषीम् वाचम् अनृताम् पर्युदस्यति

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
पतिः पति pos=n,g=m,c=1,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
धर्मस्य धर्म pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
सा तद् pos=n,g=f,c=1,n=s
दैवीम् दैव pos=a,g=f,c=2,n=s
मानुषीम् मानुष pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
अनृताम् अनृत pos=a,g=f,c=2,n=s
पर्युदस्यति पर्युदस् pos=v,p=3,n=s,l=lat