Original

यस्त्वत्र मन्त्रसमयो भार्यापत्योर्मिथः कृतः ।तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः ॥ २५ ॥

Segmented

यः तु अत्र मन्त्र-समयः भार्या-पत्योः मिथः कृतः तम् एव आहुः गरीयांसम् यः च असौ ज्ञातिभिः कृतः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
अत्र अत्र pos=i
मन्त्र मन्त्र pos=n,comp=y
समयः समय pos=n,g=m,c=1,n=s
भार्या भार्या pos=n,comp=y
पत्योः पति pos=n,g=m,c=6,n=d
मिथः मिथस् pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
गरीयांसम् गरीयस् pos=a,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
कृतः कृ pos=va,g=m,c=1,n=s,f=part