Original

बन्धुभिः समनुज्ञातो मन्त्रहोमौ प्रयोजयेत् ।तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथंचन ॥ २४ ॥

Segmented

बन्धुभिः समनुज्ञातो मन्त्र-होमौ प्रयोजयेत् तथा सिध्यन्ति ते मन्त्रा न अदत्तायाः कथंचन

Analysis

Word Lemma Parse
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
समनुज्ञातो समनुज्ञा pos=va,g=m,c=1,n=s,f=part
मन्त्र मन्त्र pos=n,comp=y
होमौ होम pos=n,g=m,c=2,n=d
प्रयोजयेत् प्रयोजय् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
सिध्यन्ति सिध् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
मन्त्रा मन्त्र pos=n,g=m,c=1,n=p
pos=i
अदत्तायाः अदत्त pos=a,g=f,c=6,n=s
कथंचन कथंचन pos=i