Original

नैकान्तदोष एकस्मिंस्तद्दानं नोपलभ्यते ।धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत ॥ २३ ॥

Segmented

न एकान्त-दोषे एकस्मिन् तत् दानम् न उपलभ्यते धर्मतो याम् प्रयच्छन्ति याम् च क्रीणन्ति भारत

Analysis

Word Lemma Parse
pos=i
एकान्त एकान्त pos=n,comp=y
दोषे दोष pos=n,g=m,c=7,n=s
एकस्मिन् एक pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
pos=i
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
धर्मतो धर्म pos=n,g=m,c=5,n=s
याम् यद् pos=n,g=f,c=2,n=s
प्रयच्छन्ति प्रयम् pos=v,p=3,n=p,l=lat
याम् यद् pos=n,g=f,c=2,n=s
pos=i
क्रीणन्ति क्री pos=v,p=3,n=p,l=lat
भारत भारत pos=n,g=m,c=8,n=s