Original

न ह्यकामेन संवादं मनुरेवं प्रशंसति ।अयशस्यमधर्म्यं च यन्मृषा धर्मकोपनम् ॥ २२ ॥

Segmented

न हि अकामेन संवादम् मनुः एवम् प्रशंसति अयशस्यम् अधर्म्यम् च यत् मृषा धर्म-कोपनम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अकामेन अकाम pos=a,g=m,c=3,n=s
संवादम् संवाद pos=n,g=m,c=2,n=s
मनुः मनु pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
प्रशंसति प्रशंस् pos=v,p=3,n=s,l=lat
अयशस्यम् अयशस्य pos=a,g=n,c=1,n=s
अधर्म्यम् अधर्म्य pos=a,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
मृषा मृषा pos=i
धर्म धर्म pos=n,comp=y
कोपनम् कोपन pos=a,g=n,c=1,n=s