Original

भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च ।मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः ॥ २१ ॥

Segmented

भार्या-पति-ऋत्विज्-आचार्याः शिष्य-उपाध्यायः एव च मृषा उक्ते दण्डम् अर्हन्ति न इति आहुः अपरे जनाः

Analysis

Word Lemma Parse
भार्या भार्या pos=n,comp=y
पति पति pos=n,comp=y
ऋत्विज् ऋत्विज् pos=n,comp=y
आचार्याः आचार्य pos=n,g=m,c=1,n=p
शिष्य शिष्य pos=n,comp=y
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
मृषा मृषा pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
दण्डम् दण्ड pos=n,g=m,c=2,n=s
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
pos=i
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
अपरे अपर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p