Original

भीष्म उवाच ।यत्किंचित्कर्म मानुष्यं संस्थानाय प्रकृष्यते ।मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः ॥ २० ॥

Segmented

भीष्म उवाच यत् किंचित् कर्म मानुष्यम् संस्थानाय प्रकृष्यते मन्त्र-वत् मन्त्रितम् तस्य मृषावादः तु पातकः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत् यद् pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
मानुष्यम् मानुष्य pos=n,g=n,c=1,n=s
संस्थानाय संस्थान pos=n,g=n,c=4,n=s
प्रकृष्यते प्रकृष् pos=v,p=3,n=s,l=lat
मन्त्र मन्त्र pos=n,comp=y
वत् वत् pos=i
मन्त्रितम् मन्त्रय् pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
मृषावादः मृषावाद pos=n,g=m,c=1,n=s
तु तु pos=i
पातकः पातक pos=n,g=m,c=1,n=s