Original

भीष्म उवाच ।अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ।कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप ॥ २ ॥

Segmented

भीष्म उवाच अयम् हि सर्व-धर्माणाम् धर्मः चिन्त्यतमः मतः कीदृशाय प्रदेया स्यात् कन्या इति वसुधाधिप

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
चिन्त्यतमः चिन्त्यतम pos=a,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
कीदृशाय कीदृश pos=a,g=m,c=4,n=s
प्रदेया प्रदा pos=va,g=f,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कन्या कन्या pos=n,g=f,c=1,n=s
इति इति pos=i
वसुधाधिप वसुधाधिप pos=n,g=m,c=8,n=s