Original

पाणिग्रहीता त्वन्यः स्यात्कस्य कन्या पितामह ।तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥ १९ ॥

Segmented

पाणिग्रहीता तु अन्यः स्यात् कस्य कन्या पितामह तत्त्वम् जिज्ञासमानानाम् चक्षुः भवतु नो भवान्

Analysis

Word Lemma Parse
पाणिग्रहीता पाणिग्रहीतृ pos=n,g=m,c=1,n=s
तु तु pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कस्य pos=n,g=m,c=6,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
पितामह पितामह pos=n,g=m,c=8,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
जिज्ञासमानानाम् जिज्ञास् pos=va,g=m,c=6,n=p,f=part
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
नो मद् pos=n,g=,c=6,n=p
भवान् भवत् pos=a,g=m,c=1,n=s