Original

युधिष्ठिर उवाच ।शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः ।बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत् ॥ १८ ॥

Segmented

युधिष्ठिर उवाच शुल्कम् अन्येन दत्तम् स्याद् ददानि इति आह च अपरः बलाद् अन्यः प्रभाषेत धनम् अन्यः प्रदर्शयेत्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शुल्कम् शुल्क pos=n,g=n,c=1,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
ददानि दा pos=v,p=1,n=s,l=lot
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
pos=i
अपरः अपर pos=n,g=m,c=1,n=s
बलाद् बल pos=n,g=n,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रभाषेत प्रभाष् pos=v,p=3,n=s,l=vidhilin
धनम् धन pos=n,g=n,c=2,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
प्रदर्शयेत् प्रदर्शय् pos=v,p=3,n=s,l=vidhilin